Ekonaviṃśatyadhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकोनविंशत्यधिकारः

ekonaviṃśatyadhikāraḥ



āścarya vibhāge trayaḥ ślokāḥ |



svadehasya parityāgaḥ saṃpatteścaiva saṃvṛttau|

durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ||1||



vīryārambho hyanāsvādo dhāneṣu sukha eva ca|

niṣkalpanā na prajñāyāmāścaryaṃ dhīmatāṃ ga[ma]taṃ||2||



tathāgatakule janmalābho vyākaraṇasya ca|

abhiṣekasya ca prāptirbodheścāścaryamiṣyate||3||



vairāgyaṃ karuṇāṃ caitya bhāvanāṃ paramāmapi|

tathaiva samacittatvaṃ nāścaryaṃ tāsu yuktatā||4||



na tathātmani dāreṣu sutamitreṣu bandhuṣu|

satvānāṃ pragataḥ sneho yathā satveṣu dhīmatāṃ||5||



arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṃ|

kṣāntiḥ sarvatra satvārthaṃ[sarvārthaṃ]vīryārambho mahānapi||6||



dhyānaṃ ca kuśalaṃ nityaṃ prajñā caivāvikalpikā|

vijñeyā bodhisatvānāṃ tāsveva samacittatā||7||



sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṃ|

marṣaṇā cāpakārasya arthe vyāpāragāmitā||8||



āvarjanā śāsane 'smiṃśchedanā saṃśayasya ca|

satveṣu upakāritvaṃ dhīmatāmetadiṣyate||9||



samāśayena satvānāṃ dhārayanti sadaiva ye|

janayantyāryabhūmau ca kuśalairvardhayanti ca||10||



duṣkṛtātparirakṣanti śrutaṃ vyutpādayanti ca|

pañcabhiḥ karmabhiḥ satvamātṛkalpā jinātmajāḥ||11||



śraddhāyāḥ sarvasatveṣu sarvadā cāvaropaṇāt|

adhiśīlādiśikṣāyāṃ vimuktau ca niyojanāt||12||



buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt|

pañcabhiḥ karmabhiḥ satvapitṛkalpā jinātmajāḥ||13||



anarhadeśanāṃ ye ca satvānāṃ gūhayanti hi|

śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam||14||



avavādaṃ ca yacchanti mārānāvedayanti hi|

pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ||15||



saṃkleśe vyavadāne ca svayamaśrāntabuddhayaḥ|

yacchanti laukikīṃ kṛtsnāṃ saṃpadaṃ cātilaukikīm||16||



sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ|

pañcabhiḥ karmabhiḥ satvamitrakalpā jinātmajāḥ||17||



sarvadodyamavanto ye satvānāṃ paripācane|

samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu||18||



dvayasaṃpattidātārastadupāye ca kovidāḥ|

pañcabhiḥ karmabhiḥ satvadāsakalpā jinātmajāḥ||19||



anutpattikadharmeṣu kṣāntiṃ prāptāśca ye matāḥ|

sarvayā[no]padeṣṭāraḥ sidvayogāniyojakāḥ||20||



sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ|

pañcabhiḥ karmabhiḥ satvācāryakalpā jinātmajāḥ||21||



satvakṛtyārthamudyuktāḥ saṃbhārānpūrayanti ye|

saṃbhṛtānmocayantyāśu vipakṣaṃ hāpayanti ca||22||



lokasaṃpattibhiścitrairalokairyojayanti ca|

pañcabhiḥ karmabhiḥ satvopādhyāyakalpā jinātmajāḥ||23||



asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ|

kṛtajñatānuyogācca pratipattau ca yogataḥ||24||



ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ|

bhavanti bodhisatvānāṃ tathā pratyupakāriṇaḥ||25||



vṛddhiṃ hāniṃ ca kāṅkṣanti satvānāṃ ca prapācanaṃ|

viśeṣagamanaṃ bhūmau bodhiṃ cānuttarāṃ sadā||26||



trāsahānau samutpāde saṃśayacchedane 'pi ca|

pratipattyavavāde ca sadābandhyā jinātmajāḥ||27||



dānaṃ niṣpratikāṅkṣasya niḥspṛhasya punarbhave|

śīlaṃ kṣāntiśca sarvatra vīryaṃ sarvaśubhodaye||28||



vinā[ā?]rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā|

samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsuhi||29||



bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā|

āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ||30||



sthitānāṃ bodhisatvānāṃ pratipakṣeṣu teṣu ca|

jñeyā viśeṣabhāgīyā dharmā etadviparyayāt||31||



pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā|

lobhatvena tatha vṛttiḥ śāntavākkāyatā tathā||32||



suvākkaraṇasaṃpacca pratipattivivarjitā|

ete hi bodhisatvānāmabhūtatvāya deśitāḥ|

viparyayātprayuktānāṃ tadbhūtatvāya deśitāḥ||33||



te dānādyupaṃsahāraiḥ satvānāṃ vinayanti hi|

ṣaṭprakāraṃ vipakṣaṃ hi dhīmantaḥ sarvabhūmiṣu||34||



dhīmadvyākaraṇaṃ dvedhā kālapudgalabhedataḥ|

bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṃ||35||



notpattikṣāntilābhena mānābhogavihānitaḥ|

ekībhāvagamatvācca sarvabuddhajinātmajaiḥ||36||



kṣetreṇaṃ nāmnā kālena kalpanāmnā ca tatpunaḥ|

parivārānuvṛtyā ca saddharmasya tadiṣyate||37||



saṃpatyutpattinaiyamyapāto 'khede ca dhīmatāṃ|

bhāvanāyāśca sātatye samādhānācyutāvapi|

kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā||38||



pūjā śikṣāsamādānaṃ karuṇā śubhabhāvanā|

apramādastathāraṇye śrutārthātṛptireva ca|

sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā||39||



kāmeṣvādīnavajñānaṃ skhaliteṣu nirīkṣaṇā|

duḥkhādhivāsanā caiva kuśalasya ca bhāvanā||40||



anāsvādaḥ sukhe caiva nimittānāmakalpanā|

sātatyakaraṇīyaṃ hi dhīmatāṃ sarvabhūmiṣu||41||



dharmadānaṃ śīlaśuddhirnotpattikṣāntireva ca|

vīryārambho mahāyāne antyā sakaruṇā sthitiḥ|

prajñā pāramitānāṃ ca pradhānaṃ dhīmatāṃ matam||42||



vidyāsthānavyavasthānaṃ sūtrādyākārabhedataḥ|

jñeyaṃ dharmavyavasthānaṃ dhīmatāṃ sarvabhūmiṣu||43||



punaḥ satvavyavasthānaṃ saptadhā tathatāśrayāt|

caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ||44||



yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā|

pramāṇairvicayo 'cintyaṃ jñeyaṃ yukticatuṣṭayam||45||



āśayāddeśanāccaiva prayogātsaṃbhṛterapi|

samudāgamabhedācca trividhaṃ yānamiṣyate||46||



āgantukatvaparyeṣā anyonyaṃ nāmavastunoḥ|

prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā||47||



sarvasyānupalambhācca bhūtajñānaṃ caturvidhaṃ|

sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate||48||



pratiṣṭhābhogabījaṃ hi nimittaṃ bandhanasya hi|

sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ||49||



purataḥ sthāpitaṃ yacca nimittaṃ yatsthitaṃ svayaṃ|

sarvaṃ vibhāvayandhīmān labhate bodhimuttamām||50||



tathatālambanaṃ jñānaṃ dvayagrāhavivarjitaṃ|

dauṣṭhulyakāyapratyakṣaṃ tatkṣaye dhīmatāṃ matam||51||



tathatālambanaṃ jñānamanānākārabhāvitaṃ|

sadasattārthe pratyakṣaṃ vikalpavibhu cocyate||52||



tattvaṃ saṃcchādya bālānāmatattvaṃ khyāti sarvataḥ|

tattvaṃ tu bodhisatvānāṃ sarvataḥ khyātyapāsya tat||53||



akhyānakhyānatā jñeyā asadarthasadarthayoḥ|

āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ||54||



anyonyaṃ tulyajātīyaḥ khyātyarthaḥ sarvato mahān|

antarāyakarastasmātparijñāyainamutsṛjet||55||



paripācyaṃ viśodhyaṃ ca prāpyaṃ yogyaṃ ca pācane|

samyaktvadeśanāvastu aprameyaṃ hi dhīmatām||56||



bodhisatva[citta]sya cotpādo notpādakṣāntireva ca|

cakṣuśca nirmalaṃ hīnamāśravakṣaya eva ca||57||



saddharmasya sthitirdīrghā vyutpatticchittibhogatā|

deśanāyāḥ phalaṃ jñeyaṃ tatprayuktasya dhīmataḥ||58||



ālambanamahatvaṃ ca pratipatterdvayostathā|

jñānasya vīryārambhasya upāye kauśalasya ca||59||



udāgamamahatvaṃ ca mahatvaṃ buddhakarmaṇaḥ|

etanmahatvayogāddhi mahāyānaṃ nirucyate||60||



gotraṃ dharmādhimuktiśca cittasyotpādanā tathā|

dānādipratipattiśca nyāyā[mā]vakrāntireva ca||61||



satvānāṃ paripākaśca kṣetrasya ca viśodhanā|

apratiṣṭhitanirvāṇaṃ bodhiḥ śreṣṭhā ca darśanāt[darśanā]||62||



ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ|

nimitte cānimitte ca cāryapyanabhisaṃskṛte|

bodhisatvā hi vijñeyāḥ pañcaite sarvabhūmiṣu||63||



kāmeṣvasaktasstriviśuddhakarmā krodhābhibhūmyaṃ guṇatatparaśca|

dharme 'calastatvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ||64||



anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca|

dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ||65||



ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ|

yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṃsthaḥ khalu bodhisattvaḥ||66||



dayānvito hrīguṇasaṃniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ|

smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ||67||



duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ|

duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ||68||



dharmerato'dharmarataḥ [dharme'rato'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ|

dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ||69||



bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ|

sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ||70||



vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ|

viśāla[visāra]lajjastanudṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ||71||



ihāpi cāmutra upekṣaṇena saṃskārayogena vibhutvalābhaiḥ|

śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ||72||



bodhisatvo mahāsatvo dhīmāṃścaivottamadyutiḥ|

jinaputro jinādhāro vijetātha jināṅkuraḥ||73||



vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ|

kṛpāluśca mahāpuṇya īśvaro dhārmikastathā||74||



sutatvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ|

upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisatvaḥ||75||



ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca|

sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisatvaḥ||76||



abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt|

abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ||77||



anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt|

boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ||78||



niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya|

bodhādbhṛśaṃ saṃśayahānibodhāt tenocyate hetuna bodhisattvaḥ||79||



lābhī hyalābhī dhīsaṃsthitaśca boddhānuboddhā pratideśakaśca|

nirjalpabuddhirhatamānamānī hyapakkasaṃpakkamatiśca dhīmān||80||



|| mahāyānasūtrālaṃkāre guṇādhikāraḥ [ ekonaviṃśatitamaḥ?] samāptaḥ ||